लूष् धातुरूपाणि - लूषँ हिंसायाम् - चुरादिः - कर्तरि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
लूषयते
लूषयेते
लूषयन्ते
मध्यम
लूषयसे
लूषयेथे
लूषयध्वे
उत्तम
लूषये
लूषयावहे
लूषयामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
लूषयाञ्चक्रे / लूषयांचक्रे / लूषयाम्बभूव / लूषयांबभूव / लूषयामास
लूषयाञ्चक्राते / लूषयांचक्राते / लूषयाम्बभूवतुः / लूषयांबभूवतुः / लूषयामासतुः
लूषयाञ्चक्रिरे / लूषयांचक्रिरे / लूषयाम्बभूवुः / लूषयांबभूवुः / लूषयामासुः
मध्यम
लूषयाञ्चकृषे / लूषयांचकृषे / लूषयाम्बभूविथ / लूषयांबभूविथ / लूषयामासिथ
लूषयाञ्चक्राथे / लूषयांचक्राथे / लूषयाम्बभूवथुः / लूषयांबभूवथुः / लूषयामासथुः
लूषयाञ्चकृढ्वे / लूषयांचकृढ्वे / लूषयाम्बभूव / लूषयांबभूव / लूषयामास
उत्तम
लूषयाञ्चक्रे / लूषयांचक्रे / लूषयाम्बभूव / लूषयांबभूव / लूषयामास
लूषयाञ्चकृवहे / लूषयांचकृवहे / लूषयाम्बभूविव / लूषयांबभूविव / लूषयामासिव
लूषयाञ्चकृमहे / लूषयांचकृमहे / लूषयाम्बभूविम / लूषयांबभूविम / लूषयामासिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
लूषयिता
लूषयितारौ
लूषयितारः
मध्यम
लूषयितासे
लूषयितासाथे
लूषयिताध्वे
उत्तम
लूषयिताहे
लूषयितास्वहे
लूषयितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
लूषयिष्यते
लूषयिष्येते
लूषयिष्यन्ते
मध्यम
लूषयिष्यसे
लूषयिष्येथे
लूषयिष्यध्वे
उत्तम
लूषयिष्ये
लूषयिष्यावहे
लूषयिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
लूषयताम्
लूषयेताम्
लूषयन्ताम्
मध्यम
लूषयस्व
लूषयेथाम्
लूषयध्वम्
उत्तम
लूषयै
लूषयावहै
लूषयामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अलूषयत
अलूषयेताम्
अलूषयन्त
मध्यम
अलूषयथाः
अलूषयेथाम्
अलूषयध्वम्
उत्तम
अलूषये
अलूषयावहि
अलूषयामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
लूषयेत
लूषयेयाताम्
लूषयेरन्
मध्यम
लूषयेथाः
लूषयेयाथाम्
लूषयेध्वम्
उत्तम
लूषयेय
लूषयेवहि
लूषयेमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
लूषयिषीष्ट
लूषयिषीयास्ताम्
लूषयिषीरन्
मध्यम
लूषयिषीष्ठाः
लूषयिषीयास्थाम्
लूषयिषीढ्वम् / लूषयिषीध्वम्
उत्तम
लूषयिषीय
लूषयिषीवहि
लूषयिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अलूलुषत
अलूलुषेताम्
अलूलुषन्त
मध्यम
अलूलुषथाः
अलूलुषेथाम्
अलूलुषध्वम्
उत्तम
अलूलुषे
अलूलुषावहि
अलूलुषामहि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अलूषयिष्यत
अलूषयिष्येताम्
अलूषयिष्यन्त
मध्यम
अलूषयिष्यथाः
अलूषयिष्येथाम्
अलूषयिष्यध्वम्
उत्तम
अलूषयिष्ये
अलूषयिष्यावहि
अलूषयिष्यामहि