लुप् धातुरूपाणि - लुपॢँ छेदने - तुदादिः - कर्तरि प्रयोगः


 
 

लट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
लुम्पति
लुम्पतः
लुम्पन्ति
मध्यम
लुम्पसि
लुम्पथः
लुम्पथ
उत्तम
लुम्पामि
लुम्पावः
लुम्पामः
 

लट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
लुम्पते
लुम्पेते
लुम्पन्ते
मध्यम
लुम्पसे
लुम्पेथे
लुम्पध्वे
उत्तम
लुम्पे
लुम्पावहे
लुम्पामहे
 

लिट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
लुलोप
लुलुपतुः
लुलुपुः
मध्यम
लुलोपिथ
लुलुपथुः
लुलुप
उत्तम
लुलोप
लुलुपिव
लुलुपिम
 

लिट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
लुलुपे
लुलुपाते
लुलुपिरे
मध्यम
लुलुपिषे
लुलुपाथे
लुलुपिध्वे
उत्तम
लुलुपे
लुलुपिवहे
लुलुपिमहे
 

लुट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
लोप्ता
लोप्तारौ
लोप्तारः
मध्यम
लोप्तासि
लोप्तास्थः
लोप्तास्थ
उत्तम
लोप्तास्मि
लोप्तास्वः
लोप्तास्मः
 

लुट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
लोप्ता
लोप्तारौ
लोप्तारः
मध्यम
लोप्तासे
लोप्तासाथे
लोप्ताध्वे
उत्तम
लोप्ताहे
लोप्तास्वहे
लोप्तास्महे
 

लृट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
लोप्स्यति
लोप्स्यतः
लोप्स्यन्ति
मध्यम
लोप्स्यसि
लोप्स्यथः
लोप्स्यथ
उत्तम
लोप्स्यामि
लोप्स्यावः
लोप्स्यामः
 

लृट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
लोप्स्यते
लोप्स्येते
लोप्स्यन्ते
मध्यम
लोप्स्यसे
लोप्स्येथे
लोप्स्यध्वे
उत्तम
लोप्स्ये
लोप्स्यावहे
लोप्स्यामहे
 

लोट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
लुम्पतात् / लुम्पताद् / लुम्पतु
लुम्पताम्
लुम्पन्तु
मध्यम
लुम्पतात् / लुम्पताद् / लुम्प
लुम्पतम्
लुम्पत
उत्तम
लुम्पानि
लुम्पाव
लुम्पाम
 

लोट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
लुम्पताम्
लुम्पेताम्
लुम्पन्ताम्
मध्यम
लुम्पस्व
लुम्पेथाम्
लुम्पध्वम्
उत्तम
लुम्पै
लुम्पावहै
लुम्पामहै
 

लङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अलुम्पत् / अलुम्पद्
अलुम्पताम्
अलुम्पन्
मध्यम
अलुम्पः
अलुम्पतम्
अलुम्पत
उत्तम
अलुम्पम्
अलुम्पाव
अलुम्पाम
 

लङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अलुम्पत
अलुम्पेताम्
अलुम्पन्त
मध्यम
अलुम्पथाः
अलुम्पेथाम्
अलुम्पध्वम्
उत्तम
अलुम्पे
अलुम्पावहि
अलुम्पामहि
 

विधिलिङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
लुम्पेत् / लुम्पेद्
लुम्पेताम्
लुम्पेयुः
मध्यम
लुम्पेः
लुम्पेतम्
लुम्पेत
उत्तम
लुम्पेयम्
लुम्पेव
लुम्पेम
 

विधिलिङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
लुम्पेत
लुम्पेयाताम्
लुम्पेरन्
मध्यम
लुम्पेथाः
लुम्पेयाथाम्
लुम्पेध्वम्
उत्तम
लुम्पेय
लुम्पेवहि
लुम्पेमहि
 

आशीर्लिङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
लुप्यात् / लुप्याद्
लुप्यास्ताम्
लुप्यासुः
मध्यम
लुप्याः
लुप्यास्तम्
लुप्यास्त
उत्तम
लुप्यासम्
लुप्यास्व
लुप्यास्म
 

आशीर्लिङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
लुप्सीष्ट
लुप्सीयास्ताम्
लुप्सीरन्
मध्यम
लुप्सीष्ठाः
लुप्सीयास्थाम्
लुप्सीध्वम्
उत्तम
लुप्सीय
लुप्सीवहि
लुप्सीमहि
 

लुङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अलुपत् / अलुपद्
अलुपताम्
अलुपन्
मध्यम
अलुपः
अलुपतम्
अलुपत
उत्तम
अलुपम्
अलुपाव
अलुपाम
 

लुङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अलुप्त
अलुप्साताम्
अलुप्सत
मध्यम
अलुप्थाः
अलुप्साथाम्
अलुब्ध्वम्
उत्तम
अलुप्सि
अलुप्स्वहि
अलुप्स्महि
 

लृङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अलोप्स्यत् / अलोप्स्यद्
अलोप्स्यताम्
अलोप्स्यन्
मध्यम
अलोप्स्यः
अलोप्स्यतम्
अलोप्स्यत
उत्तम
अलोप्स्यम्
अलोप्स्याव
अलोप्स्याम
 

लृङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अलोप्स्यत
अलोप्स्येताम्
अलोप्स्यन्त
मध्यम
अलोप्स्यथाः
अलोप्स्येथाम्
अलोप्स्यध्वम्
उत्तम
अलोप्स्ये
अलोप्स्यावहि
अलोप्स्यामहि