लुन्थ् धातुरूपाणि - लुथिँ हिंसासङ्क्लेशनयोः - भ्वादिः - लोट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
लुन्थतात् / लुन्थताद् / लुन्थतु
लुन्थताम्
लुन्थन्तु
मध्यम
लुन्थतात् / लुन्थताद् / लुन्थ
लुन्थतम्
लुन्थत
उत्तम
लुन्थानि
लुन्थाव
लुन्थाम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
लुन्थ्यताम्
लुन्थ्येताम्
लुन्थ्यन्ताम्
मध्यम
लुन्थ्यस्व
लुन्थ्येथाम्
लुन्थ्यध्वम्
उत्तम
लुन्थ्यै
लुन्थ्यावहै
लुन्थ्यामहै
 


सनादि प्रत्ययाः

उपसर्गाः