लुन्थ् धातुरूपाणि - लुथिँ हिंसासङ्क्लेशनयोः - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
लुन्थति
लुन्थतः
लुन्थन्ति
मध्यम
लुन्थसि
लुन्थथः
लुन्थथ
उत्तम
लुन्थामि
लुन्थावः
लुन्थामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
लुलुन्थ
लुलुन्थतुः
लुलुन्थुः
मध्यम
लुलुन्थिथ
लुलुन्थथुः
लुलुन्थ
उत्तम
लुलुन्थ
लुलुन्थिव
लुलुन्थिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
लुन्थिता
लुन्थितारौ
लुन्थितारः
मध्यम
लुन्थितासि
लुन्थितास्थः
लुन्थितास्थ
उत्तम
लुन्थितास्मि
लुन्थितास्वः
लुन्थितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
लुन्थिष्यति
लुन्थिष्यतः
लुन्थिष्यन्ति
मध्यम
लुन्थिष्यसि
लुन्थिष्यथः
लुन्थिष्यथ
उत्तम
लुन्थिष्यामि
लुन्थिष्यावः
लुन्थिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
लुन्थतात् / लुन्थताद् / लुन्थतु
लुन्थताम्
लुन्थन्तु
मध्यम
लुन्थतात् / लुन्थताद् / लुन्थ
लुन्थतम्
लुन्थत
उत्तम
लुन्थानि
लुन्थाव
लुन्थाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अलुन्थत् / अलुन्थद्
अलुन्थताम्
अलुन्थन्
मध्यम
अलुन्थः
अलुन्थतम्
अलुन्थत
उत्तम
अलुन्थम्
अलुन्थाव
अलुन्थाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
लुन्थेत् / लुन्थेद्
लुन्थेताम्
लुन्थेयुः
मध्यम
लुन्थेः
लुन्थेतम्
लुन्थेत
उत्तम
लुन्थेयम्
लुन्थेव
लुन्थेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
लुन्थ्यात् / लुन्थ्याद्
लुन्थ्यास्ताम्
लुन्थ्यासुः
मध्यम
लुन्थ्याः
लुन्थ्यास्तम्
लुन्थ्यास्त
उत्तम
लुन्थ्यासम्
लुन्थ्यास्व
लुन्थ्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अलुन्थीत् / अलुन्थीद्
अलुन्थिष्टाम्
अलुन्थिषुः
मध्यम
अलुन्थीः
अलुन्थिष्टम्
अलुन्थिष्ट
उत्तम
अलुन्थिषम्
अलुन्थिष्व
अलुन्थिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अलुन्थिष्यत् / अलुन्थिष्यद्
अलुन्थिष्यताम्
अलुन्थिष्यन्
मध्यम
अलुन्थिष्यः
अलुन्थिष्यतम्
अलुन्थिष्यत
उत्तम
अलुन्थिष्यम्
अलुन्थिष्याव
अलुन्थिष्याम