लुठ् धातुरूपाणि - लुठँ संश्लेषणे इत्येके - तुदादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
लुठति
लुठतः
लुठन्ति
मध्यम
लुठसि
लुठथः
लुठथ
उत्तम
लुठामि
लुठावः
लुठामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
लुलोठ
लुलुठतुः
लुलुठुः
मध्यम
लुलुठिथ
लुलुठथुः
लुलुठ
उत्तम
लुलोठ
लुलुठिव
लुलुठिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
लुठिता
लुठितारौ
लुठितारः
मध्यम
लुठितासि
लुठितास्थः
लुठितास्थ
उत्तम
लुठितास्मि
लुठितास्वः
लुठितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
लुठिष्यति
लुठिष्यतः
लुठिष्यन्ति
मध्यम
लुठिष्यसि
लुठिष्यथः
लुठिष्यथ
उत्तम
लुठिष्यामि
लुठिष्यावः
लुठिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
लुठतात् / लुठताद् / लुठतु
लुठताम्
लुठन्तु
मध्यम
लुठतात् / लुठताद् / लुठ
लुठतम्
लुठत
उत्तम
लुठानि
लुठाव
लुठाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अलुठत् / अलुठद्
अलुठताम्
अलुठन्
मध्यम
अलुठः
अलुठतम्
अलुठत
उत्तम
अलुठम्
अलुठाव
अलुठाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
लुठेत् / लुठेद्
लुठेताम्
लुठेयुः
मध्यम
लुठेः
लुठेतम्
लुठेत
उत्तम
लुठेयम्
लुठेव
लुठेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
लुठ्यात् / लुठ्याद्
लुठ्यास्ताम्
लुठ्यासुः
मध्यम
लुठ्याः
लुठ्यास्तम्
लुठ्यास्त
उत्तम
लुठ्यासम्
लुठ्यास्व
लुठ्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अलुठीत् / अलुठीद्
अलुठिष्टाम्
अलुठिषुः
मध्यम
अलुठीः
अलुठिष्टम्
अलुठिष्ट
उत्तम
अलुठिषम्
अलुठिष्व
अलुठिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अलुठिष्यत् / अलुठिष्यद्
अलुठिष्यताम्
अलुठिष्यन्
मध्यम
अलुठिष्यः
अलुठिष्यतम्
अलुठिष्यत
उत्तम
अलुठिष्यम्
अलुठिष्याव
अलुठिष्याम