ली धातुरूपाणि - कर्तरि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्

लीङ् श्लेषणे - दिवादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
लासीष्ट / लेषीष्ट
लासीयास्ताम् / लेषीयास्ताम्
लासीरन् / लेषीरन्
मध्यम
लासीष्ठाः / लेषीष्ठाः
लासीयास्थाम् / लेषीयास्थाम्
लासीध्वम् / लेषीढ्वम्
उत्तम
लासीय / लेषीय
लासीवहि / लेषीवहि
लासीमहि / लेषीमहि