लिङ्ग् धातुरूपाणि - लिगिँ गत्यर्थाः - भ्वादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
लिङ्गिषीष्ट
लिङ्गिषीयास्ताम्
लिङ्गिषीरन्
मध्यम
लिङ्गिषीष्ठाः
लिङ्गिषीयास्थाम्
लिङ्गिषीध्वम्
उत्तम
लिङ्गिषीय
लिङ्गिषीवहि
लिङ्गिषीमहि