लिङ्ग् धातुरूपाणि - लिगिँ गत्यर्थाः - भ्वादिः - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
लिङ्गेत् / लिङ्गेद्
लिङ्गेताम्
लिङ्गेयुः
मध्यम
लिङ्गेः
लिङ्गेतम्
लिङ्गेत
उत्तम
लिङ्गेयम्
लिङ्गेव
लिङ्गेम