लिङ्ग् धातुरूपाणि - लिगिँ गत्यर्थाः - भ्वादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
लिङ्गिता
लिङ्गितारौ
लिङ्गितारः
मध्यम
लिङ्गितासि
लिङ्गितास्थः
लिङ्गितास्थ
उत्तम
लिङ्गितास्मि
लिङ्गितास्वः
लिङ्गितास्मः