लिङ्ख् धातुरूपाणि - लिखिँ गत्यर्थः इत्यपि केचित् - भ्वादिः - कर्मणि प्रयोगः विधिलिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
लिङ्ख्येत
लिङ्ख्येयाताम्
लिङ्ख्येरन्
मध्यम
लिङ्ख्येथाः
लिङ्ख्येयाथाम्
लिङ्ख्येध्वम्
उत्तम
लिङ्ख्येय
लिङ्ख्येवहि
लिङ्ख्येमहि