लष् धातुरूपाणि - लषँ कान्तौ - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
लष्यति / लषति
लष्यतः / लषतः
लष्यन्ति / लषन्ति
मध्यम
लष्यसि / लषसि
लष्यथः / लषथः
लष्यथ / लषथ
उत्तम
लष्यामि / लषामि
लष्यावः / लषावः
लष्यामः / लषामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
ललाष
लेषतुः
लेषुः
मध्यम
लेषिथ
लेषथुः
लेष
उत्तम
ललष / ललाष
लेषिव
लेषिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
लषिता
लषितारौ
लषितारः
मध्यम
लषितासि
लषितास्थः
लषितास्थ
उत्तम
लषितास्मि
लषितास्वः
लषितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
लषिष्यति
लषिष्यतः
लषिष्यन्ति
मध्यम
लषिष्यसि
लषिष्यथः
लषिष्यथ
उत्तम
लषिष्यामि
लषिष्यावः
लषिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
लष्यतात् / लष्यताद् / लषतात् / लषताद् / लष्यतु / लषतु
लष्यताम् / लषताम्
लष्यन्तु / लषन्तु
मध्यम
लष्यतात् / लष्यताद् / लषतात् / लषताद् / लष्य / लष
लष्यतम् / लषतम्
लष्यत / लषत
उत्तम
लष्याणि / लषाणि
लष्याव / लषाव
लष्याम / लषाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अलष्यत् / अलष्यद् / अलषत् / अलषद्
अलष्यताम् / अलषताम्
अलष्यन् / अलषन्
मध्यम
अलष्यः / अलषः
अलष्यतम् / अलषतम्
अलष्यत / अलषत
उत्तम
अलष्यम् / अलषम्
अलष्याव / अलषाव
अलष्याम / अलषाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
लष्येत् / लष्येद् / लषेत् / लषेद्
लष्येताम् / लषेताम्
लष्येयुः / लषेयुः
मध्यम
लष्येः / लषेः
लष्येतम् / लषेतम्
लष्येत / लषेत
उत्तम
लष्येयम् / लषेयम्
लष्येव / लषेव
लष्येम / लषेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
लष्यात् / लष्याद्
लष्यास्ताम्
लष्यासुः
मध्यम
लष्याः
लष्यास्तम्
लष्यास्त
उत्तम
लष्यासम्
लष्यास्व
लष्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अलाषीत् / अलाषीद् / अलषीत् / अलषीद्
अलाषिष्टाम् / अलषिष्टाम्
अलाषिषुः / अलषिषुः
मध्यम
अलाषीः / अलषीः
अलाषिष्टम् / अलषिष्टम्
अलाषिष्ट / अलषिष्ट
उत्तम
अलाषिषम् / अलषिषम्
अलाषिष्व / अलषिष्व
अलाषिष्म / अलषिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अलषिष्यत् / अलषिष्यद्
अलषिष्यताम्
अलषिष्यन्
मध्यम
अलषिष्यः
अलषिष्यतम्
अलषिष्यत
उत्तम
अलषिष्यम्
अलषिष्याव
अलषिष्याम