लष् धातुरूपाणि - लषँ कान्तौ - भ्वादिः - कर्तरि प्रयोगः


 
 

लट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
लष्यति / लषति
लष्यतः / लषतः
लष्यन्ति / लषन्ति
मध्यम
लष्यसि / लषसि
लष्यथः / लषथः
लष्यथ / लषथ
उत्तम
लष्यामि / लषामि
लष्यावः / लषावः
लष्यामः / लषामः
 

लट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
लष्यते / लषते
लष्येते / लषेते
लष्यन्ते / लषन्ते
मध्यम
लष्यसे / लषसे
लष्येथे / लषेथे
लष्यध्वे / लषध्वे
उत्तम
लष्ये / लषे
लष्यावहे / लषावहे
लष्यामहे / लषामहे
 

लिट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
ललाष
लेषतुः
लेषुः
मध्यम
लेषिथ
लेषथुः
लेष
उत्तम
ललष / ललाष
लेषिव
लेषिम
 

लिट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
लेषे
लेषाते
लेषिरे
मध्यम
लेषिषे
लेषाथे
लेषिध्वे
उत्तम
लेषे
लेषिवहे
लेषिमहे
 

लुट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
लषिता
लषितारौ
लषितारः
मध्यम
लषितासि
लषितास्थः
लषितास्थ
उत्तम
लषितास्मि
लषितास्वः
लषितास्मः
 

लुट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
लषिता
लषितारौ
लषितारः
मध्यम
लषितासे
लषितासाथे
लषिताध्वे
उत्तम
लषिताहे
लषितास्वहे
लषितास्महे
 

लृट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
लषिष्यति
लषिष्यतः
लषिष्यन्ति
मध्यम
लषिष्यसि
लषिष्यथः
लषिष्यथ
उत्तम
लषिष्यामि
लषिष्यावः
लषिष्यामः
 

लृट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
लषिष्यते
लषिष्येते
लषिष्यन्ते
मध्यम
लषिष्यसे
लषिष्येथे
लषिष्यध्वे
उत्तम
लषिष्ये
लषिष्यावहे
लषिष्यामहे
 

लोट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
लष्यतात् / लष्यताद् / लषतात् / लषताद् / लष्यतु / लषतु
लष्यताम् / लषताम्
लष्यन्तु / लषन्तु
मध्यम
लष्यतात् / लष्यताद् / लषतात् / लषताद् / लष्य / लष
लष्यतम् / लषतम्
लष्यत / लषत
उत्तम
लष्याणि / लषाणि
लष्याव / लषाव
लष्याम / लषाम
 

लोट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
लष्यताम् / लषताम्
लष्येताम् / लषेताम्
लष्यन्ताम् / लषन्ताम्
मध्यम
लष्यस्व / लषस्व
लष्येथाम् / लषेथाम्
लष्यध्वम् / लषध्वम्
उत्तम
लष्यै / लषै
लष्यावहै / लषावहै
लष्यामहै / लषामहै
 

लङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अलष्यत् / अलष्यद् / अलषत् / अलषद्
अलष्यताम् / अलषताम्
अलष्यन् / अलषन्
मध्यम
अलष्यः / अलषः
अलष्यतम् / अलषतम्
अलष्यत / अलषत
उत्तम
अलष्यम् / अलषम्
अलष्याव / अलषाव
अलष्याम / अलषाम
 

लङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अलष्यत / अलषत
अलष्येताम् / अलषेताम्
अलष्यन्त / अलषन्त
मध्यम
अलष्यथाः / अलषथाः
अलष्येथाम् / अलषेथाम्
अलष्यध्वम् / अलषध्वम्
उत्तम
अलष्ये / अलषे
अलष्यावहि / अलषावहि
अलष्यामहि / अलषामहि
 

विधिलिङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
लष्येत् / लष्येद् / लषेत् / लषेद्
लष्येताम् / लषेताम्
लष्येयुः / लषेयुः
मध्यम
लष्येः / लषेः
लष्येतम् / लषेतम्
लष्येत / लषेत
उत्तम
लष्येयम् / लषेयम्
लष्येव / लषेव
लष्येम / लषेम
 

विधिलिङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
लष्येत / लषेत
लष्येयाताम् / लषेयाताम्
लष्येरन् / लषेरन्
मध्यम
लष्येथाः / लषेथाः
लष्येयाथाम् / लषेयाथाम्
लष्येध्वम् / लषेध्वम्
उत्तम
लष्येय / लषेय
लष्येवहि / लषेवहि
लष्येमहि / लषेमहि
 

आशीर्लिङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
लष्यात् / लष्याद्
लष्यास्ताम्
लष्यासुः
मध्यम
लष्याः
लष्यास्तम्
लष्यास्त
उत्तम
लष्यासम्
लष्यास्व
लष्यास्म
 

आशीर्लिङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
लषिषीष्ट
लषिषीयास्ताम्
लषिषीरन्
मध्यम
लषिषीष्ठाः
लषिषीयास्थाम्
लषिषीध्वम्
उत्तम
लषिषीय
लषिषीवहि
लषिषीमहि
 

लुङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अलाषीत् / अलाषीद् / अलषीत् / अलषीद्
अलाषिष्टाम् / अलषिष्टाम्
अलाषिषुः / अलषिषुः
मध्यम
अलाषीः / अलषीः
अलाषिष्टम् / अलषिष्टम्
अलाषिष्ट / अलषिष्ट
उत्तम
अलाषिषम् / अलषिषम्
अलाषिष्व / अलषिष्व
अलाषिष्म / अलषिष्म
 

लुङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अलषिष्ट
अलषिषाताम्
अलषिषत
मध्यम
अलषिष्ठाः
अलषिषाथाम्
अलषिढ्वम्
उत्तम
अलषिषि
अलषिष्वहि
अलषिष्महि
 

लृङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अलषिष्यत् / अलषिष्यद्
अलषिष्यताम्
अलषिष्यन्
मध्यम
अलषिष्यः
अलषिष्यतम्
अलषिष्यत
उत्तम
अलषिष्यम्
अलषिष्याव
अलषिष्याम
 

लृङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अलषिष्यत
अलषिष्येताम्
अलषिष्यन्त
मध्यम
अलषिष्यथाः
अलषिष्येथाम्
अलषिष्यध्वम्
उत्तम
अलषिष्ये
अलषिष्यावहि
अलषिष्यामहि