लङ्घ् धातुरूपाणि - लघिँ शोषणे भाषायां दीप्तौ सीमातिक्रमे च - भ्वादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
लङ्घ्यात् / लङ्घ्याद्
लङ्घ्यास्ताम्
लङ्घ्यासुः
मध्यम
लङ्घ्याः
लङ्घ्यास्तम्
लङ्घ्यास्त
उत्तम
लङ्घ्यासम्
लङ्घ्यास्व
लङ्घ्यास्म