लङ्ख् धातुरूपाणि - लखिँ गत्यर्थः - भ्वादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
ललङ्ख
ललङ्खतुः
ललङ्खुः
मध्यम
ललङ्खिथ
ललङ्खथुः
ललङ्ख
उत्तम
ललङ्ख
ललङ्खिव
ललङ्खिम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
ललङ्खे
ललङ्खाते
ललङ्खिरे
मध्यम
ललङ्खिषे
ललङ्खाथे
ललङ्खिध्वे
उत्तम
ललङ्खे
ललङ्खिवहे
ललङ्खिमहे
 


सनादि प्रत्ययाः

उपसर्गाः