लख् धातुरूपाणि - लखँ गत्यर्थः - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
लख्यते
लख्येते
लख्यन्ते
मध्यम
लख्यसे
लख्येथे
लख्यध्वे
उत्तम
लख्ये
लख्यावहे
लख्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
लेखे
लेखाते
लेखिरे
मध्यम
लेखिषे
लेखाथे
लेखिध्वे
उत्तम
लेखे
लेखिवहे
लेखिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
लखिता
लखितारौ
लखितारः
मध्यम
लखितासे
लखितासाथे
लखिताध्वे
उत्तम
लखिताहे
लखितास्वहे
लखितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
लखिष्यते
लखिष्येते
लखिष्यन्ते
मध्यम
लखिष्यसे
लखिष्येथे
लखिष्यध्वे
उत्तम
लखिष्ये
लखिष्यावहे
लखिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
लख्यताम्
लख्येताम्
लख्यन्ताम्
मध्यम
लख्यस्व
लख्येथाम्
लख्यध्वम्
उत्तम
लख्यै
लख्यावहै
लख्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अलख्यत
अलख्येताम्
अलख्यन्त
मध्यम
अलख्यथाः
अलख्येथाम्
अलख्यध्वम्
उत्तम
अलख्ये
अलख्यावहि
अलख्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
लख्येत
लख्येयाताम्
लख्येरन्
मध्यम
लख्येथाः
लख्येयाथाम्
लख्येध्वम्
उत्तम
लख्येय
लख्येवहि
लख्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
लखिषीष्ट
लखिषीयास्ताम्
लखिषीरन्
मध्यम
लखिषीष्ठाः
लखिषीयास्थाम्
लखिषीध्वम्
उत्तम
लखिषीय
लखिषीवहि
लखिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अलाखि
अलखिषाताम्
अलखिषत
मध्यम
अलखिष्ठाः
अलखिषाथाम्
अलखिढ्वम्
उत्तम
अलखिषि
अलखिष्वहि
अलखिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अलखिष्यत
अलखिष्येताम्
अलखिष्यन्त
मध्यम
अलखिष्यथाः
अलखिष्येथाम्
अलखिष्यध्वम्
उत्तम
अलखिष्ये
अलखिष्यावहि
अलखिष्यामहि