रुध् धातुरूपाणि - रुधिँर् आवरणे - रुधादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
रुणद्धि
रुन्धः / रुन्द्धः
रुन्धन्ति
मध्यम
रुणत्सि
रुन्धः / रुन्द्धः
रुन्ध / रुन्द्ध
उत्तम
रुणध्मि
रुन्ध्वः
रुन्ध्मः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
रुरोध
रुरुधतुः
रुरुधुः
मध्यम
रुरोधिथ
रुरुधथुः
रुरुध
उत्तम
रुरोध
रुरुधिव
रुरुधिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
रोद्धा
रोद्धारौ
रोद्धारः
मध्यम
रोद्धासि
रोद्धास्थः
रोद्धास्थ
उत्तम
रोद्धास्मि
रोद्धास्वः
रोद्धास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
रोत्स्यति
रोत्स्यतः
रोत्स्यन्ति
मध्यम
रोत्स्यसि
रोत्स्यथः
रोत्स्यथ
उत्तम
रोत्स्यामि
रोत्स्यावः
रोत्स्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
रुन्धात् / रुन्द्धात् / रुन्धाद् / रुन्द्धाद् / रुणद्धु
रुन्धाम् / रुन्द्धाम्
रुन्धन्तु
मध्यम
रुन्धात् / रुन्द्धात् / रुन्धाद् / रुन्द्धाद् / रुन्धि / रुन्द्धि
रुन्धम् / रुन्द्धम्
रुन्ध / रुन्द्ध
उत्तम
रुणधानि
रुणधाव
रुणधाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अरुणत् / अरुणद्
अरुन्धाम् / अरुन्द्धाम्
अरुन्धन्
मध्यम
अरुणः / अरुणत् / अरुणद्
अरुन्धम् / अरुन्द्धम्
अरुन्ध / अरुन्द्ध
उत्तम
अरुणधम्
अरुन्ध्व
अरुन्ध्म
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
रुन्ध्यात् / रुन्ध्याद्
रुन्ध्याताम्
रुन्ध्युः
मध्यम
रुन्ध्याः
रुन्ध्यातम्
रुन्ध्यात
उत्तम
रुन्ध्याम्
रुन्ध्याव
रुन्ध्याम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
रुध्यात् / रुध्याद्
रुध्यास्ताम्
रुध्यासुः
मध्यम
रुध्याः
रुध्यास्तम्
रुध्यास्त
उत्तम
रुध्यासम्
रुध्यास्व
रुध्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अरुधत् / अरुधद् / अरौत्सीत् / अरौत्सीद्
अरुधताम् / अरौद्धाम्
अरुधन् / अरौत्सुः
मध्यम
अरुधः / अरौत्सीः
अरुधतम् / अरौद्धम्
अरुधत / अरौद्ध
उत्तम
अरुधम् / अरौत्सम्
अरुधाव / अरौत्स्व
अरुधाम / अरौत्स्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अरोत्स्यत् / अरोत्स्यद्
अरोत्स्यताम्
अरोत्स्यन्
मध्यम
अरोत्स्यः
अरोत्स्यतम्
अरोत्स्यत
उत्तम
अरोत्स्यम्
अरोत्स्याव
अरोत्स्याम