रुध् धातुरूपाणि - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम्

रुधिँर् आवरणे - रुधादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
रुन्ध्यात् / रुन्ध्याद्
रुन्ध्याताम्
रुन्ध्युः
मध्यम
रुन्ध्याः
रुन्ध्यातम्
रुन्ध्यात
उत्तम
रुन्ध्याम्
रुन्ध्याव
रुन्ध्याम