रुध् धातुरूपाणि - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम्

रुधिँर् आवरणे - रुधादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
रुन्धात् / रुन्द्धात् / रुन्धाद् / रुन्द्धाद् / रुणद्धु
रुन्धाम् / रुन्द्धाम्
रुन्धन्तु
मध्यम
रुन्धात् / रुन्द्धात् / रुन्धाद् / रुन्द्धाद् / रुन्धि / रुन्द्धि
रुन्धम् / रुन्द्धम्
रुन्ध / रुन्द्ध
उत्तम
रुणधानि
रुणधाव
रुणधाम