रुध् धातुरूपाणि - कर्तरि प्रयोगः लोट् लकारः आत्मने पदम्

रुधिँर् आवरणे - रुधादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
रुन्धाम् / रुन्द्धाम्
रुन्धाताम्
रुन्धताम्
मध्यम
रुन्त्स्व
रुन्धाथाम्
रुन्ध्वम् / रुन्द्ध्वम्
उत्तम
रुणधै
रुणधावहै
रुणधामहै