रुध् धातुरूपाणि

रुधिँर् आवरणे - रुधादिः - कर्तरि प्रयोगः

 
 

लट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
रुणद्धि
रुन्धः / रुन्द्धः
रुन्धन्ति
मध्यम
रुणत्सि
रुन्धः / रुन्द्धः
रुन्ध / रुन्द्ध
उत्तम
रुणध्मि
रुन्ध्वः
रुन्ध्मः
 

लट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
रुन्धे / रुन्द्धे
रुन्धाते
रुन्धते
मध्यम
रुन्त्से
रुन्धाथे
रुन्ध्वे / रुन्द्ध्वे
उत्तम
रुन्धे
रुन्ध्वहे
रुन्ध्महे
 

लिट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
रुरोध
रुरुधतुः
रुरुधुः
मध्यम
रुरोधिथ
रुरुधथुः
रुरुध
उत्तम
रुरोध
रुरुधिव
रुरुधिम
 

लिट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
रुरुधे
रुरुधाते
रुरुधिरे
मध्यम
रुरुधिषे
रुरुधाथे
रुरुधिध्वे
उत्तम
रुरुधे
रुरुधिवहे
रुरुधिमहे
 

लुट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
रोद्धा
रोद्धारौ
रोद्धारः
मध्यम
रोद्धासि
रोद्धास्थः
रोद्धास्थ
उत्तम
रोद्धास्मि
रोद्धास्वः
रोद्धास्मः
 

लुट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
रोद्धा
रोद्धारौ
रोद्धारः
मध्यम
रोद्धासे
रोद्धासाथे
रोद्धाध्वे
उत्तम
रोद्धाहे
रोद्धास्वहे
रोद्धास्महे
 

लृट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
रोत्स्यति
रोत्स्यतः
रोत्स्यन्ति
मध्यम
रोत्स्यसि
रोत्स्यथः
रोत्स्यथ
उत्तम
रोत्स्यामि
रोत्स्यावः
रोत्स्यामः
 

लृट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
रोत्स्यते
रोत्स्येते
रोत्स्यन्ते
मध्यम
रोत्स्यसे
रोत्स्येथे
रोत्स्यध्वे
उत्तम
रोत्स्ये
रोत्स्यावहे
रोत्स्यामहे
 

लोट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
रुन्धात् / रुन्द्धात् / रुन्धाद् / रुन्द्धाद् / रुणद्धु
रुन्धाम् / रुन्द्धाम्
रुन्धन्तु
मध्यम
रुन्धात् / रुन्द्धात् / रुन्धाद् / रुन्द्धाद् / रुन्धि / रुन्द्धि
रुन्धम् / रुन्द्धम्
रुन्ध / रुन्द्ध
उत्तम
रुणधानि
रुणधाव
रुणधाम
 

लोट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
रुन्धाम् / रुन्द्धाम्
रुन्धाताम्
रुन्धताम्
मध्यम
रुन्त्स्व
रुन्धाथाम्
रुन्ध्वम् / रुन्द्ध्वम्
उत्तम
रुणधै
रुणधावहै
रुणधामहै
 

लङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अरुणत् / अरुणद्
अरुन्धाम् / अरुन्द्धाम्
अरुन्धन्
मध्यम
अरुणः / अरुणत् / अरुणद्
अरुन्धम् / अरुन्द्धम्
अरुन्ध / अरुन्द्ध
उत्तम
अरुणधम्
अरुन्ध्व
अरुन्ध्म
 

लङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अरुन्ध / अरुन्द्ध
अरुन्धाताम्
अरुन्धत
मध्यम
अरुन्धाः / अरुन्द्धाः
अरुन्धाथाम्
अरुन्ध्वम् / अरुन्द्ध्वम्
उत्तम
अरुन्धि
अरुन्ध्वहि
अरुन्ध्महि
 

विधिलिङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
रुन्ध्यात् / रुन्ध्याद्
रुन्ध्याताम्
रुन्ध्युः
मध्यम
रुन्ध्याः
रुन्ध्यातम्
रुन्ध्यात
उत्तम
रुन्ध्याम्
रुन्ध्याव
रुन्ध्याम
 

विधिलिङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
रुन्धीत
रुन्धीयाताम्
रुन्धीरन्
मध्यम
रुन्धीथाः
रुन्धीयाथाम्
रुन्धीध्वम्
उत्तम
रुन्धीय
रुन्धीवहि
रुन्धीमहि
 

आशीर्लिङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
रुध्यात् / रुध्याद्
रुध्यास्ताम्
रुध्यासुः
मध्यम
रुध्याः
रुध्यास्तम्
रुध्यास्त
उत्तम
रुध्यासम्
रुध्यास्व
रुध्यास्म
 

आशीर्लिङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
रुत्सीष्ट
रुत्सीयास्ताम्
रुत्सीरन्
मध्यम
रुत्सीष्ठाः
रुत्सीयास्थाम्
रुत्सीध्वम्
उत्तम
रुत्सीय
रुत्सीवहि
रुत्सीमहि
 

लुङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अरुधत् / अरुधद् / अरौत्सीत् / अरौत्सीद्
अरुधताम् / अरौद्धाम्
अरुधन् / अरौत्सुः
मध्यम
अरुधः / अरौत्सीः
अरुधतम् / अरौद्धम्
अरुधत / अरौद्ध
उत्तम
अरुधम् / अरौत्सम्
अरुधाव / अरौत्स्व
अरुधाम / अरौत्स्म
 

लुङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अरुद्ध
अरुत्साताम्
अरुत्सत
मध्यम
अरुद्धाः
अरुत्साथाम्
अरुद्ध्वम्
उत्तम
अरुत्सि
अरुत्स्वहि
अरुत्स्महि
 

लृङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अरोत्स्यत् / अरोत्स्यद्
अरोत्स्यताम्
अरोत्स्यन्
मध्यम
अरोत्स्यः
अरोत्स्यतम्
अरोत्स्यत
उत्तम
अरोत्स्यम्
अरोत्स्याव
अरोत्स्याम
 

लृङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अरोत्स्यत
अरोत्स्येताम्
अरोत्स्यन्त
मध्यम
अरोत्स्यथाः
अरोत्स्येथाम्
अरोत्स्यध्वम्
उत्तम
अरोत्स्ये
अरोत्स्यावहि
अरोत्स्यामहि