रुध् धातुरूपाणि - कर्तरि प्रयोगः लट् लकारः परस्मै पदम्

रुधिँर् आवरणे - रुधादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
रुणद्धि
रुन्धः / रुन्द्धः
रुन्धन्ति
मध्यम
रुणत्सि
रुन्धः / रुन्द्धः
रुन्ध / रुन्द्ध
उत्तम
रुणध्मि
रुन्ध्वः
रुन्ध्मः