री धातुरूपाणि - रीङ् श्रवणे - दिवादिः - कर्तरि प्रयोगः लृट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
रेष्यते
रेष्येते
रेष्यन्ते
मध्यम
रेष्यसे
रेष्येथे
रेष्यध्वे
उत्तम
रेष्ये
रेष्यावहे
रेष्यामहे