री धातुरूपाणि - रीङ् श्रवणे - दिवादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
रेषीष्ट
रेषीयास्ताम्
रेषीरन्
मध्यम
रेषीष्ठाः
रेषीयास्थाम्
रेषीढ्वम्
उत्तम
रेषीय
रेषीवहि
रेषीमहि