रि धातुरूपाणि - रि ऋऽ हिंसायाम् - स्वादिः - कर्तरि प्रयोगः लङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अरिणोत् / अरिणोद्
अरिणुताम्
अरिण्वन्
मध्यम
अरिणोः
अरिणुतम्
अरिणुत
उत्तम
अरिणवम्
अरिण्व / अरिणुव
अरिण्म / अरिणुम