रिङ्ख् धातुरूपाणि - रिखिँ गत्यर्थः इत्यपि केचित् - भ्वादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
रिङ्खिषीष्ट
रिङ्खिषीयास्ताम्
रिङ्खिषीरन्
मध्यम
रिङ्खिषीष्ठाः
रिङ्खिषीयास्थाम्
रिङ्खिषीध्वम्
उत्तम
रिङ्खिषीय
रिङ्खिषीवहि
रिङ्खिषीमहि