रिख् धातुरूपाणि - रिखँ गत्यर्थः इत्यपि केचित् - भ्वादिः - कर्मणि प्रयोगः लुट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
रेखिता
रेखितारौ
रेखितारः
मध्यम
रेखितासे
रेखितासाथे
रेखिताध्वे
उत्तम
रेखिताहे
रेखितास्वहे
रेखितास्महे