राख् धातुरूपाणि - राखृँ शोषणालमर्थ्योः - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
राखति
राखतः
राखन्ति
मध्यम
राखसि
राखथः
राखथ
उत्तम
राखामि
राखावः
राखामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
रराख
रराखतुः
रराखुः
मध्यम
रराखिथ
रराखथुः
रराख
उत्तम
रराख
रराखिव
रराखिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
राखिता
राखितारौ
राखितारः
मध्यम
राखितासि
राखितास्थः
राखितास्थ
उत्तम
राखितास्मि
राखितास्वः
राखितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
राखिष्यति
राखिष्यतः
राखिष्यन्ति
मध्यम
राखिष्यसि
राखिष्यथः
राखिष्यथ
उत्तम
राखिष्यामि
राखिष्यावः
राखिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
राखतात् / राखताद् / राखतु
राखताम्
राखन्तु
मध्यम
राखतात् / राखताद् / राख
राखतम्
राखत
उत्तम
राखाणि
राखाव
राखाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अराखत् / अराखद्
अराखताम्
अराखन्
मध्यम
अराखः
अराखतम्
अराखत
उत्तम
अराखम्
अराखाव
अराखाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
राखेत् / राखेद्
राखेताम्
राखेयुः
मध्यम
राखेः
राखेतम्
राखेत
उत्तम
राखेयम्
राखेव
राखेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
राख्यात् / राख्याद्
राख्यास्ताम्
राख्यासुः
मध्यम
राख्याः
राख्यास्तम्
राख्यास्त
उत्तम
राख्यासम्
राख्यास्व
राख्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अराखीत् / अराखीद्
अराखिष्टाम्
अराखिषुः
मध्यम
अराखीः
अराखिष्टम्
अराखिष्ट
उत्तम
अराखिषम्
अराखिष्व
अराखिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अराखिष्यत् / अराखिष्यद्
अराखिष्यताम्
अराखिष्यन्
मध्यम
अराखिष्यः
अराखिष्यतम्
अराखिष्यत
उत्तम
अराखिष्यम्
अराखिष्याव
अराखिष्याम