राख् धातुरूपाणि - राखृँ शोषणालमर्थ्योः - भ्वादिः - कर्तरि प्रयोगः लृट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
राखिष्यति
राखिष्यतः
राखिष्यन्ति
मध्यम
राखिष्यसि
राखिष्यथः
राखिष्यथ
उत्तम
राखिष्यामि
राखिष्यावः
राखिष्यामः