रम् धातुरूपाणि - कर्तरि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्

रमुँ क्रीडायाम् रमँ इति माधवः - भ्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
रंसीष्ट
रंसीयास्ताम्
रंसीरन्
मध्यम
रंसीष्ठाः
रंसीयास्थाम्
रंसीध्वम्
उत्तम
रंसीय
रंसीवहि
रंसीमहि