रङ्घ् धातुरूपाणि - रघिँ गत्यर्थः - भ्वादिः - लङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अरङ्घत
अरङ्घेताम्
अरङ्घन्त
मध्यम
अरङ्घथाः
अरङ्घेथाम्
अरङ्घध्वम्
उत्तम
अरङ्घे
अरङ्घावहि
अरङ्घामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अरङ्घ्यत
अरङ्घ्येताम्
अरङ्घ्यन्त
मध्यम
अरङ्घ्यथाः
अरङ्घ्येथाम्
अरङ्घ्यध्वम्
उत्तम
अरङ्घ्ये
अरङ्घ्यावहि
अरङ्घ्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः