रङ्घ् धातुरूपाणि - रघिँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लृङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अरङ्घिष्यत
अरङ्घिष्येताम्
अरङ्घिष्यन्त
मध्यम
अरङ्घिष्यथाः
अरङ्घिष्येथाम्
अरङ्घिष्यध्वम्
उत्तम
अरङ्घिष्ये
अरङ्घिष्यावहि
अरङ्घिष्यामहि