रङ्ग् धातुरूपाणि - रगिँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लृङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अरङ्गिष्यत् / अरङ्गिष्यद्
अरङ्गिष्यताम्
अरङ्गिष्यन्
मध्यम
अरङ्गिष्यः
अरङ्गिष्यतम्
अरङ्गिष्यत
उत्तम
अरङ्गिष्यम्
अरङ्गिष्याव
अरङ्गिष्याम