रङ्ख् धातुरूपाणि - रखिँ गत्यर्थः - भ्वादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
ररङ्ख
ररङ्खतुः
ररङ्खुः
मध्यम
ररङ्खिथ
ररङ्खथुः
ररङ्ख
उत्तम
ररङ्ख
ररङ्खिव
ररङ्खिम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
ररङ्खे
ररङ्खाते
ररङ्खिरे
मध्यम
ररङ्खिषे
ररङ्खाथे
ररङ्खिध्वे
उत्तम
ररङ्खे
ररङ्खिवहे
ररङ्खिमहे
 


सनादि प्रत्ययाः

उपसर्गाः