रङ्ख् धातुरूपाणि - रखिँ गत्यर्थः - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
रङ्ख्यते
रङ्ख्येते
रङ्ख्यन्ते
मध्यम
रङ्ख्यसे
रङ्ख्येथे
रङ्ख्यध्वे
उत्तम
रङ्ख्ये
रङ्ख्यावहे
रङ्ख्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
ररङ्खे
ररङ्खाते
ररङ्खिरे
मध्यम
ररङ्खिषे
ररङ्खाथे
ररङ्खिध्वे
उत्तम
ररङ्खे
ररङ्खिवहे
ररङ्खिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
रङ्खिता
रङ्खितारौ
रङ्खितारः
मध्यम
रङ्खितासे
रङ्खितासाथे
रङ्खिताध्वे
उत्तम
रङ्खिताहे
रङ्खितास्वहे
रङ्खितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
रङ्खिष्यते
रङ्खिष्येते
रङ्खिष्यन्ते
मध्यम
रङ्खिष्यसे
रङ्खिष्येथे
रङ्खिष्यध्वे
उत्तम
रङ्खिष्ये
रङ्खिष्यावहे
रङ्खिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
रङ्ख्यताम्
रङ्ख्येताम्
रङ्ख्यन्ताम्
मध्यम
रङ्ख्यस्व
रङ्ख्येथाम्
रङ्ख्यध्वम्
उत्तम
रङ्ख्यै
रङ्ख्यावहै
रङ्ख्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अरङ्ख्यत
अरङ्ख्येताम्
अरङ्ख्यन्त
मध्यम
अरङ्ख्यथाः
अरङ्ख्येथाम्
अरङ्ख्यध्वम्
उत्तम
अरङ्ख्ये
अरङ्ख्यावहि
अरङ्ख्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
रङ्ख्येत
रङ्ख्येयाताम्
रङ्ख्येरन्
मध्यम
रङ्ख्येथाः
रङ्ख्येयाथाम्
रङ्ख्येध्वम्
उत्तम
रङ्ख्येय
रङ्ख्येवहि
रङ्ख्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
रङ्खिषीष्ट
रङ्खिषीयास्ताम्
रङ्खिषीरन्
मध्यम
रङ्खिषीष्ठाः
रङ्खिषीयास्थाम्
रङ्खिषीध्वम्
उत्तम
रङ्खिषीय
रङ्खिषीवहि
रङ्खिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अरङ्खि
अरङ्खिषाताम्
अरङ्खिषत
मध्यम
अरङ्खिष्ठाः
अरङ्खिषाथाम्
अरङ्खिढ्वम्
उत्तम
अरङ्खिषि
अरङ्खिष्वहि
अरङ्खिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अरङ्खिष्यत
अरङ्खिष्येताम्
अरङ्खिष्यन्त
मध्यम
अरङ्खिष्यथाः
अरङ्खिष्येथाम्
अरङ्खिष्यध्वम्
उत्तम
अरङ्खिष्ये
अरङ्खिष्यावहि
अरङ्खिष्यामहि