रद् धातुरूपाणि - रदँ विलेखने - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
रदति
रदतः
रदन्ति
मध्यम
रदसि
रदथः
रदथ
उत्तम
रदामि
रदावः
रदामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
रराद
रेदतुः
रेदुः
मध्यम
रेदिथ
रेदथुः
रेद
उत्तम
ररद / रराद
रेदिव
रेदिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
रदिता
रदितारौ
रदितारः
मध्यम
रदितासि
रदितास्थः
रदितास्थ
उत्तम
रदितास्मि
रदितास्वः
रदितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
रदिष्यति
रदिष्यतः
रदिष्यन्ति
मध्यम
रदिष्यसि
रदिष्यथः
रदिष्यथ
उत्तम
रदिष्यामि
रदिष्यावः
रदिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
रदतात् / रदताद् / रदतु
रदताम्
रदन्तु
मध्यम
रदतात् / रदताद् / रद
रदतम्
रदत
उत्तम
रदानि
रदाव
रदाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अरदत् / अरदद्
अरदताम्
अरदन्
मध्यम
अरदः
अरदतम्
अरदत
उत्तम
अरदम्
अरदाव
अरदाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
रदेत् / रदेद्
रदेताम्
रदेयुः
मध्यम
रदेः
रदेतम्
रदेत
उत्तम
रदेयम्
रदेव
रदेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
रद्यात् / रद्याद्
रद्यास्ताम्
रद्यासुः
मध्यम
रद्याः
रद्यास्तम्
रद्यास्त
उत्तम
रद्यासम्
रद्यास्व
रद्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अरादीत् / अरादीद् / अरदीत् / अरदीद्
अरादिष्टाम् / अरदिष्टाम्
अरादिषुः / अरदिषुः
मध्यम
अरादीः / अरदीः
अरादिष्टम् / अरदिष्टम्
अरादिष्ट / अरदिष्ट
उत्तम
अरादिषम् / अरदिषम्
अरादिष्व / अरदिष्व
अरादिष्म / अरदिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अरदिष्यत् / अरदिष्यद्
अरदिष्यताम्
अरदिष्यन्
मध्यम
अरदिष्यः
अरदिष्यतम्
अरदिष्यत
उत्तम
अरदिष्यम्
अरदिष्याव
अरदिष्याम