रद् धातुरूपाणि - रदँ विलेखने - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
रद्यते
रद्येते
रद्यन्ते
मध्यम
रद्यसे
रद्येथे
रद्यध्वे
उत्तम
रद्ये
रद्यावहे
रद्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
रेदे
रेदाते
रेदिरे
मध्यम
रेदिषे
रेदाथे
रेदिध्वे
उत्तम
रेदे
रेदिवहे
रेदिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
रदिता
रदितारौ
रदितारः
मध्यम
रदितासे
रदितासाथे
रदिताध्वे
उत्तम
रदिताहे
रदितास्वहे
रदितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
रदिष्यते
रदिष्येते
रदिष्यन्ते
मध्यम
रदिष्यसे
रदिष्येथे
रदिष्यध्वे
उत्तम
रदिष्ये
रदिष्यावहे
रदिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
रद्यताम्
रद्येताम्
रद्यन्ताम्
मध्यम
रद्यस्व
रद्येथाम्
रद्यध्वम्
उत्तम
रद्यै
रद्यावहै
रद्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अरद्यत
अरद्येताम्
अरद्यन्त
मध्यम
अरद्यथाः
अरद्येथाम्
अरद्यध्वम्
उत्तम
अरद्ये
अरद्यावहि
अरद्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
रद्येत
रद्येयाताम्
रद्येरन्
मध्यम
रद्येथाः
रद्येयाथाम्
रद्येध्वम्
उत्तम
रद्येय
रद्येवहि
रद्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
रदिषीष्ट
रदिषीयास्ताम्
रदिषीरन्
मध्यम
रदिषीष्ठाः
रदिषीयास्थाम्
रदिषीध्वम्
उत्तम
रदिषीय
रदिषीवहि
रदिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अरादि
अरदिषाताम्
अरदिषत
मध्यम
अरदिष्ठाः
अरदिषाथाम्
अरदिढ्वम्
उत्तम
अरदिषि
अरदिष्वहि
अरदिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अरदिष्यत
अरदिष्येताम्
अरदिष्यन्त
मध्यम
अरदिष्यथाः
अरदिष्येथाम्
अरदिष्यध्वम्
उत्तम
अरदिष्ये
अरदिष्यावहि
अरदिष्यामहि