रट् धातुरूपाणि - रटँ परिभाषणे इत्येके - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
रटति
रटतः
रटन्ति
मध्यम
रटसि
रटथः
रटथ
उत्तम
रटामि
रटावः
रटामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
रराट
रेटतुः
रेटुः
मध्यम
रेटिथ
रेटथुः
रेट
उत्तम
ररट / रराट
रेटिव
रेटिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
रटिता
रटितारौ
रटितारः
मध्यम
रटितासि
रटितास्थः
रटितास्थ
उत्तम
रटितास्मि
रटितास्वः
रटितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
रटिष्यति
रटिष्यतः
रटिष्यन्ति
मध्यम
रटिष्यसि
रटिष्यथः
रटिष्यथ
उत्तम
रटिष्यामि
रटिष्यावः
रटिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
रटतात् / रटताद् / रटतु
रटताम्
रटन्तु
मध्यम
रटतात् / रटताद् / रट
रटतम्
रटत
उत्तम
रटानि
रटाव
रटाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अरटत् / अरटद्
अरटताम्
अरटन्
मध्यम
अरटः
अरटतम्
अरटत
उत्तम
अरटम्
अरटाव
अरटाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
रटेत् / रटेद्
रटेताम्
रटेयुः
मध्यम
रटेः
रटेतम्
रटेत
उत्तम
रटेयम्
रटेव
रटेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
रट्यात् / रट्याद्
रट्यास्ताम्
रट्यासुः
मध्यम
रट्याः
रट्यास्तम्
रट्यास्त
उत्तम
रट्यासम्
रट्यास्व
रट्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अराटीत् / अराटीद् / अरटीत् / अरटीद्
अराटिष्टाम् / अरटिष्टाम्
अराटिषुः / अरटिषुः
मध्यम
अराटीः / अरटीः
अराटिष्टम् / अरटिष्टम्
अराटिष्ट / अरटिष्ट
उत्तम
अराटिषम् / अरटिषम्
अराटिष्व / अरटिष्व
अराटिष्म / अरटिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अरटिष्यत् / अरटिष्यद्
अरटिष्यताम्
अरटिष्यन्
मध्यम
अरटिष्यः
अरटिष्यतम्
अरटिष्यत
उत्तम
अरटिष्यम्
अरटिष्याव
अरटिष्याम