रट् धातुरूपाणि - रटँ परिभाषणे इत्येके - भ्वादिः - कर्तरि प्रयोगः लृङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अरटिष्यत् / अरटिष्यद्
अरटिष्यताम्
अरटिष्यन्
मध्यम
अरटिष्यः
अरटिष्यतम्
अरटिष्यत
उत्तम
अरटिष्यम्
अरटिष्याव
अरटिष्याम