रट् धातुरूपाणि - रटँ परिभाषणे इत्येके - भ्वादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
रट्यात् / रट्याद्
रट्यास्ताम्
रट्यासुः
मध्यम
रट्याः
रट्यास्तम्
रट्यास्त
उत्तम
रट्यासम्
रट्यास्व
रट्यास्म