रञ्ज् धातुरूपाणि

रञ्जँ रागे मित् १९४० - भ्वादिः - कर्तरि प्रयोगः

 
 

लट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
रजति
रजतः
रजन्ति
मध्यम
रजसि
रजथः
रजथ
उत्तम
रजामि
रजावः
रजामः
 

लट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
रजते
रजेते
रजन्ते
मध्यम
रजसे
रजेथे
रजध्वे
उत्तम
रजे
रजावहे
रजामहे
 

लिट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
ररञ्ज
ररञ्जतुः
ररञ्जुः
मध्यम
ररञ्जिथ / ररङ्क्थ
ररञ्जथुः
ररञ्ज
उत्तम
ररञ्ज
ररञ्जिव
ररञ्जिम
 

लिट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
ररञ्जे
ररञ्जाते
ररञ्जिरे
मध्यम
ररञ्जिषे
ररञ्जाथे
ररञ्जिध्वे
उत्तम
ररञ्जे
ररञ्जिवहे
ररञ्जिमहे
 

लुट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
रङ्क्ता
रङ्क्तारौ
रङ्क्तारः
मध्यम
रङ्क्तासि
रङ्क्तास्थः
रङ्क्तास्थ
उत्तम
रङ्क्तास्मि
रङ्क्तास्वः
रङ्क्तास्मः
 

लुट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
रङ्क्ता
रङ्क्तारौ
रङ्क्तारः
मध्यम
रङ्क्तासे
रङ्क्तासाथे
रङ्क्ताध्वे
उत्तम
रङ्क्ताहे
रङ्क्तास्वहे
रङ्क्तास्महे
 

लृट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
रङ्क्ष्यति
रङ्क्ष्यतः
रङ्क्ष्यन्ति
मध्यम
रङ्क्ष्यसि
रङ्क्ष्यथः
रङ्क्ष्यथ
उत्तम
रङ्क्ष्यामि
रङ्क्ष्यावः
रङ्क्ष्यामः
 

लृट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
रङ्क्ष्यते
रङ्क्ष्येते
रङ्क्ष्यन्ते
मध्यम
रङ्क्ष्यसे
रङ्क्ष्येथे
रङ्क्ष्यध्वे
उत्तम
रङ्क्ष्ये
रङ्क्ष्यावहे
रङ्क्ष्यामहे
 

लोट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
रजतात् / रजताद् / रजतु
रजताम्
रजन्तु
मध्यम
रजतात् / रजताद् / रज
रजतम्
रजत
उत्तम
रजानि
रजाव
रजाम
 

लोट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
रजताम्
रजेताम्
रजन्ताम्
मध्यम
रजस्व
रजेथाम्
रजध्वम्
उत्तम
रजै
रजावहै
रजामहै
 

लङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अरजत् / अरजद्
अरजताम्
अरजन्
मध्यम
अरजः
अरजतम्
अरजत
उत्तम
अरजम्
अरजाव
अरजाम
 

लङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अरजत
अरजेताम्
अरजन्त
मध्यम
अरजथाः
अरजेथाम्
अरजध्वम्
उत्तम
अरजे
अरजावहि
अरजामहि
 

विधिलिङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
रजेत् / रजेद्
रजेताम्
रजेयुः
मध्यम
रजेः
रजेतम्
रजेत
उत्तम
रजेयम्
रजेव
रजेम
 

विधिलिङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
रजेत
रजेयाताम्
रजेरन्
मध्यम
रजेथाः
रजेयाथाम्
रजेध्वम्
उत्तम
रजेय
रजेवहि
रजेमहि
 

आशीर्लिङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
रज्यात् / रज्याद्
रज्यास्ताम्
रज्यासुः
मध्यम
रज्याः
रज्यास्तम्
रज्यास्त
उत्तम
रज्यासम्
रज्यास्व
रज्यास्म
 

आशीर्लिङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
रङ्क्षीष्ट
रङ्क्षीयास्ताम्
रङ्क्षीरन्
मध्यम
रङ्क्षीष्ठाः
रङ्क्षीयास्थाम्
रङ्क्षीध्वम्
उत्तम
रङ्क्षीय
रङ्क्षीवहि
रङ्क्षीमहि
 

लुङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अराङ्क्षीत् / अराङ्क्षीद्
अराङ्क्ताम्
अराङ्क्षुः
मध्यम
अराङ्क्षीः
अराङ्क्तम्
अराङ्क्त
उत्तम
अराङ्क्षम्
अराङ्क्ष्व
अराङ्क्ष्म
 

लुङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अरङ्क्त
अरङ्क्षाताम्
अरङ्क्षत
मध्यम
अरङ्क्थाः
अरङ्क्षाथाम्
अरङ्ग्ध्वम्
उत्तम
अरङ्क्षि
अरङ्क्ष्वहि
अरङ्क्ष्महि
 

लृङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अरङ्क्ष्यत् / अरङ्क्ष्यद्
अरङ्क्ष्यताम्
अरङ्क्ष्यन्
मध्यम
अरङ्क्ष्यः
अरङ्क्ष्यतम्
अरङ्क्ष्यत
उत्तम
अरङ्क्ष्यम्
अरङ्क्ष्याव
अरङ्क्ष्याम
 

लृङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अरङ्क्ष्यत
अरङ्क्ष्येताम्
अरङ्क्ष्यन्त
मध्यम
अरङ्क्ष्यथाः
अरङ्क्ष्येथाम्
अरङ्क्ष्यध्वम्
उत्तम
अरङ्क्ष्ये
अरङ्क्ष्यावहि
अरङ्क्ष्यामहि