रञ्ज् धातुरूपाणि - रञ्जँ रागे मित् १९४० - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
रजति
रजतः
रजन्ति
मध्यम
रजसि
रजथः
रजथ
उत्तम
रजामि
रजावः
रजामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
ररञ्ज
ररञ्जतुः
ररञ्जुः
मध्यम
ररञ्जिथ / ररङ्क्थ
ररञ्जथुः
ररञ्ज
उत्तम
ररञ्ज
ररञ्जिव
ररञ्जिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
रङ्क्ता
रङ्क्तारौ
रङ्क्तारः
मध्यम
रङ्क्तासि
रङ्क्तास्थः
रङ्क्तास्थ
उत्तम
रङ्क्तास्मि
रङ्क्तास्वः
रङ्क्तास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
रङ्क्ष्यति
रङ्क्ष्यतः
रङ्क्ष्यन्ति
मध्यम
रङ्क्ष्यसि
रङ्क्ष्यथः
रङ्क्ष्यथ
उत्तम
रङ्क्ष्यामि
रङ्क्ष्यावः
रङ्क्ष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
रजतात् / रजताद् / रजतु
रजताम्
रजन्तु
मध्यम
रजतात् / रजताद् / रज
रजतम्
रजत
उत्तम
रजानि
रजाव
रजाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अरजत् / अरजद्
अरजताम्
अरजन्
मध्यम
अरजः
अरजतम्
अरजत
उत्तम
अरजम्
अरजाव
अरजाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
रजेत् / रजेद्
रजेताम्
रजेयुः
मध्यम
रजेः
रजेतम्
रजेत
उत्तम
रजेयम्
रजेव
रजेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
रज्यात् / रज्याद्
रज्यास्ताम्
रज्यासुः
मध्यम
रज्याः
रज्यास्तम्
रज्यास्त
उत्तम
रज्यासम्
रज्यास्व
रज्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अराङ्क्षीत् / अराङ्क्षीद्
अराङ्क्ताम्
अराङ्क्षुः
मध्यम
अराङ्क्षीः
अराङ्क्तम्
अराङ्क्त
उत्तम
अराङ्क्षम्
अराङ्क्ष्व
अराङ्क्ष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अरङ्क्ष्यत् / अरङ्क्ष्यद्
अरङ्क्ष्यताम्
अरङ्क्ष्यन्
मध्यम
अरङ्क्ष्यः
अरङ्क्ष्यतम्
अरङ्क्ष्यत
उत्तम
अरङ्क्ष्यम्
अरङ्क्ष्याव
अरङ्क्ष्याम