रञ्ज् धातुरूपाणि - रञ्जँ रागे मित् १९४० - भ्वादिः - कर्तरि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
रजते
रजेते
रजन्ते
मध्यम
रजसे
रजेथे
रजध्वे
उत्तम
रजे
रजावहे
रजामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
ररञ्जे
ररञ्जाते
ररञ्जिरे
मध्यम
ररञ्जिषे
ररञ्जाथे
ररञ्जिध्वे
उत्तम
ररञ्जे
ररञ्जिवहे
ररञ्जिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
रङ्क्ता
रङ्क्तारौ
रङ्क्तारः
मध्यम
रङ्क्तासे
रङ्क्तासाथे
रङ्क्ताध्वे
उत्तम
रङ्क्ताहे
रङ्क्तास्वहे
रङ्क्तास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
रङ्क्ष्यते
रङ्क्ष्येते
रङ्क्ष्यन्ते
मध्यम
रङ्क्ष्यसे
रङ्क्ष्येथे
रङ्क्ष्यध्वे
उत्तम
रङ्क्ष्ये
रङ्क्ष्यावहे
रङ्क्ष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
रजताम्
रजेताम्
रजन्ताम्
मध्यम
रजस्व
रजेथाम्
रजध्वम्
उत्तम
रजै
रजावहै
रजामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अरजत
अरजेताम्
अरजन्त
मध्यम
अरजथाः
अरजेथाम्
अरजध्वम्
उत्तम
अरजे
अरजावहि
अरजामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
रजेत
रजेयाताम्
रजेरन्
मध्यम
रजेथाः
रजेयाथाम्
रजेध्वम्
उत्तम
रजेय
रजेवहि
रजेमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
रङ्क्षीष्ट
रङ्क्षीयास्ताम्
रङ्क्षीरन्
मध्यम
रङ्क्षीष्ठाः
रङ्क्षीयास्थाम्
रङ्क्षीध्वम्
उत्तम
रङ्क्षीय
रङ्क्षीवहि
रङ्क्षीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अरङ्क्त
अरङ्क्षाताम्
अरङ्क्षत
मध्यम
अरङ्क्थाः
अरङ्क्षाथाम्
अरङ्ग्ध्वम्
उत्तम
अरङ्क्षि
अरङ्क्ष्वहि
अरङ्क्ष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अरङ्क्ष्यत
अरङ्क्ष्येताम्
अरङ्क्ष्यन्त
मध्यम
अरङ्क्ष्यथाः
अरङ्क्ष्येथाम्
अरङ्क्ष्यध्वम्
उत्तम
अरङ्क्ष्ये
अरङ्क्ष्यावहि
अरङ्क्ष्यामहि