रङ्ग् धातुरूपाणि - रङ्गँ गतौ - चुरादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
रङ्गयति
रङ्गयतः
रङ्गयन्ति
मध्यम
रङ्गयसि
रङ्गयथः
रङ्गयथ
उत्तम
रङ्गयामि
रङ्गयावः
रङ्गयामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
रङ्गयाञ्चकार / रङ्गयांचकार / रङ्गयाम्बभूव / रङ्गयांबभूव / रङ्गयामास
रङ्गयाञ्चक्रतुः / रङ्गयांचक्रतुः / रङ्गयाम्बभूवतुः / रङ्गयांबभूवतुः / रङ्गयामासतुः
रङ्गयाञ्चक्रुः / रङ्गयांचक्रुः / रङ्गयाम्बभूवुः / रङ्गयांबभूवुः / रङ्गयामासुः
मध्यम
रङ्गयाञ्चकर्थ / रङ्गयांचकर्थ / रङ्गयाम्बभूविथ / रङ्गयांबभूविथ / रङ्गयामासिथ
रङ्गयाञ्चक्रथुः / रङ्गयांचक्रथुः / रङ्गयाम्बभूवथुः / रङ्गयांबभूवथुः / रङ्गयामासथुः
रङ्गयाञ्चक्र / रङ्गयांचक्र / रङ्गयाम्बभूव / रङ्गयांबभूव / रङ्गयामास
उत्तम
रङ्गयाञ्चकर / रङ्गयांचकर / रङ्गयाञ्चकार / रङ्गयांचकार / रङ्गयाम्बभूव / रङ्गयांबभूव / रङ्गयामास
रङ्गयाञ्चकृव / रङ्गयांचकृव / रङ्गयाम्बभूविव / रङ्गयांबभूविव / रङ्गयामासिव
रङ्गयाञ्चकृम / रङ्गयांचकृम / रङ्गयाम्बभूविम / रङ्गयांबभूविम / रङ्गयामासिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
रङ्गयिता
रङ्गयितारौ
रङ्गयितारः
मध्यम
रङ्गयितासि
रङ्गयितास्थः
रङ्गयितास्थ
उत्तम
रङ्गयितास्मि
रङ्गयितास्वः
रङ्गयितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
रङ्गयिष्यति
रङ्गयिष्यतः
रङ्गयिष्यन्ति
मध्यम
रङ्गयिष्यसि
रङ्गयिष्यथः
रङ्गयिष्यथ
उत्तम
रङ्गयिष्यामि
रङ्गयिष्यावः
रङ्गयिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
रङ्गयतात् / रङ्गयताद् / रङ्गयतु
रङ्गयताम्
रङ्गयन्तु
मध्यम
रङ्गयतात् / रङ्गयताद् / रङ्गय
रङ्गयतम्
रङ्गयत
उत्तम
रङ्गयाणि
रङ्गयाव
रङ्गयाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अरङ्गयत् / अरङ्गयद्
अरङ्गयताम्
अरङ्गयन्
मध्यम
अरङ्गयः
अरङ्गयतम्
अरङ्गयत
उत्तम
अरङ्गयम्
अरङ्गयाव
अरङ्गयाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
रङ्गयेत् / रङ्गयेद्
रङ्गयेताम्
रङ्गयेयुः
मध्यम
रङ्गयेः
रङ्गयेतम्
रङ्गयेत
उत्तम
रङ्गयेयम्
रङ्गयेव
रङ्गयेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
रङ्ग्यात् / रङ्ग्याद्
रङ्ग्यास्ताम्
रङ्ग्यासुः
मध्यम
रङ्ग्याः
रङ्ग्यास्तम्
रङ्ग्यास्त
उत्तम
रङ्ग्यासम्
रङ्ग्यास्व
रङ्ग्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अररङ्गत् / अररङ्गद्
अररङ्गताम्
अररङ्गन्
मध्यम
अररङ्गः
अररङ्गतम्
अररङ्गत
उत्तम
अररङ्गम्
अररङ्गाव
अररङ्गाम
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अरङ्गयिष्यत् / अरङ्गयिष्यद्
अरङ्गयिष्यताम्
अरङ्गयिष्यन्
मध्यम
अरङ्गयिष्यः
अरङ्गयिष्यतम्
अरङ्गयिष्यत
उत्तम
अरङ्गयिष्यम्
अरङ्गयिष्याव
अरङ्गयिष्याम