रङ्ग् धातुरूपाणि - रङ्गँ गतौ - चुरादिः - कर्तरि प्रयोगः


 
 

लट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
रङ्गयति
रङ्गयतः
रङ्गयन्ति
मध्यम
रङ्गयसि
रङ्गयथः
रङ्गयथ
उत्तम
रङ्गयामि
रङ्गयावः
रङ्गयामः
 

लट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
रङ्गयते
रङ्गयेते
रङ्गयन्ते
मध्यम
रङ्गयसे
रङ्गयेथे
रङ्गयध्वे
उत्तम
रङ्गये
रङ्गयावहे
रङ्गयामहे
 

लिट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
रङ्गयाञ्चकार / रङ्गयांचकार / रङ्गयाम्बभूव / रङ्गयांबभूव / रङ्गयामास
रङ्गयाञ्चक्रतुः / रङ्गयांचक्रतुः / रङ्गयाम्बभूवतुः / रङ्गयांबभूवतुः / रङ्गयामासतुः
रङ्गयाञ्चक्रुः / रङ्गयांचक्रुः / रङ्गयाम्बभूवुः / रङ्गयांबभूवुः / रङ्गयामासुः
मध्यम
रङ्गयाञ्चकर्थ / रङ्गयांचकर्थ / रङ्गयाम्बभूविथ / रङ्गयांबभूविथ / रङ्गयामासिथ
रङ्गयाञ्चक्रथुः / रङ्गयांचक्रथुः / रङ्गयाम्बभूवथुः / रङ्गयांबभूवथुः / रङ्गयामासथुः
रङ्गयाञ्चक्र / रङ्गयांचक्र / रङ्गयाम्बभूव / रङ्गयांबभूव / रङ्गयामास
उत्तम
रङ्गयाञ्चकर / रङ्गयांचकर / रङ्गयाञ्चकार / रङ्गयांचकार / रङ्गयाम्बभूव / रङ्गयांबभूव / रङ्गयामास
रङ्गयाञ्चकृव / रङ्गयांचकृव / रङ्गयाम्बभूविव / रङ्गयांबभूविव / रङ्गयामासिव
रङ्गयाञ्चकृम / रङ्गयांचकृम / रङ्गयाम्बभूविम / रङ्गयांबभूविम / रङ्गयामासिम
 

लिट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
रङ्गयाञ्चक्रे / रङ्गयांचक्रे / रङ्गयाम्बभूव / रङ्गयांबभूव / रङ्गयामास
रङ्गयाञ्चक्राते / रङ्गयांचक्राते / रङ्गयाम्बभूवतुः / रङ्गयांबभूवतुः / रङ्गयामासतुः
रङ्गयाञ्चक्रिरे / रङ्गयांचक्रिरे / रङ्गयाम्बभूवुः / रङ्गयांबभूवुः / रङ्गयामासुः
मध्यम
रङ्गयाञ्चकृषे / रङ्गयांचकृषे / रङ्गयाम्बभूविथ / रङ्गयांबभूविथ / रङ्गयामासिथ
रङ्गयाञ्चक्राथे / रङ्गयांचक्राथे / रङ्गयाम्बभूवथुः / रङ्गयांबभूवथुः / रङ्गयामासथुः
रङ्गयाञ्चकृढ्वे / रङ्गयांचकृढ्वे / रङ्गयाम्बभूव / रङ्गयांबभूव / रङ्गयामास
उत्तम
रङ्गयाञ्चक्रे / रङ्गयांचक्रे / रङ्गयाम्बभूव / रङ्गयांबभूव / रङ्गयामास
रङ्गयाञ्चकृवहे / रङ्गयांचकृवहे / रङ्गयाम्बभूविव / रङ्गयांबभूविव / रङ्गयामासिव
रङ्गयाञ्चकृमहे / रङ्गयांचकृमहे / रङ्गयाम्बभूविम / रङ्गयांबभूविम / रङ्गयामासिम
 

लुट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
रङ्गयिता
रङ्गयितारौ
रङ्गयितारः
मध्यम
रङ्गयितासि
रङ्गयितास्थः
रङ्गयितास्थ
उत्तम
रङ्गयितास्मि
रङ्गयितास्वः
रङ्गयितास्मः
 

लुट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
रङ्गयिता
रङ्गयितारौ
रङ्गयितारः
मध्यम
रङ्गयितासे
रङ्गयितासाथे
रङ्गयिताध्वे
उत्तम
रङ्गयिताहे
रङ्गयितास्वहे
रङ्गयितास्महे
 

लृट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
रङ्गयिष्यति
रङ्गयिष्यतः
रङ्गयिष्यन्ति
मध्यम
रङ्गयिष्यसि
रङ्गयिष्यथः
रङ्गयिष्यथ
उत्तम
रङ्गयिष्यामि
रङ्गयिष्यावः
रङ्गयिष्यामः
 

लृट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
रङ्गयिष्यते
रङ्गयिष्येते
रङ्गयिष्यन्ते
मध्यम
रङ्गयिष्यसे
रङ्गयिष्येथे
रङ्गयिष्यध्वे
उत्तम
रङ्गयिष्ये
रङ्गयिष्यावहे
रङ्गयिष्यामहे
 

लोट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
रङ्गयतात् / रङ्गयताद् / रङ्गयतु
रङ्गयताम्
रङ्गयन्तु
मध्यम
रङ्गयतात् / रङ्गयताद् / रङ्गय
रङ्गयतम्
रङ्गयत
उत्तम
रङ्गयाणि
रङ्गयाव
रङ्गयाम
 

लोट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
रङ्गयताम्
रङ्गयेताम्
रङ्गयन्ताम्
मध्यम
रङ्गयस्व
रङ्गयेथाम्
रङ्गयध्वम्
उत्तम
रङ्गयै
रङ्गयावहै
रङ्गयामहै
 

लङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अरङ्गयत् / अरङ्गयद्
अरङ्गयताम्
अरङ्गयन्
मध्यम
अरङ्गयः
अरङ्गयतम्
अरङ्गयत
उत्तम
अरङ्गयम्
अरङ्गयाव
अरङ्गयाम
 

लङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अरङ्गयत
अरङ्गयेताम्
अरङ्गयन्त
मध्यम
अरङ्गयथाः
अरङ्गयेथाम्
अरङ्गयध्वम्
उत्तम
अरङ्गये
अरङ्गयावहि
अरङ्गयामहि
 

विधिलिङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
रङ्गयेत् / रङ्गयेद्
रङ्गयेताम्
रङ्गयेयुः
मध्यम
रङ्गयेः
रङ्गयेतम्
रङ्गयेत
उत्तम
रङ्गयेयम्
रङ्गयेव
रङ्गयेम
 

विधिलिङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
रङ्गयेत
रङ्गयेयाताम्
रङ्गयेरन्
मध्यम
रङ्गयेथाः
रङ्गयेयाथाम्
रङ्गयेध्वम्
उत्तम
रङ्गयेय
रङ्गयेवहि
रङ्गयेमहि
 

आशीर्लिङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
रङ्ग्यात् / रङ्ग्याद्
रङ्ग्यास्ताम्
रङ्ग्यासुः
मध्यम
रङ्ग्याः
रङ्ग्यास्तम्
रङ्ग्यास्त
उत्तम
रङ्ग्यासम्
रङ्ग्यास्व
रङ्ग्यास्म
 

आशीर्लिङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
रङ्गयिषीष्ट
रङ्गयिषीयास्ताम्
रङ्गयिषीरन्
मध्यम
रङ्गयिषीष्ठाः
रङ्गयिषीयास्थाम्
रङ्गयिषीढ्वम् / रङ्गयिषीध्वम्
उत्तम
रङ्गयिषीय
रङ्गयिषीवहि
रङ्गयिषीमहि
 

लुङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अररङ्गत् / अररङ्गद्
अररङ्गताम्
अररङ्गन्
मध्यम
अररङ्गः
अररङ्गतम्
अररङ्गत
उत्तम
अररङ्गम्
अररङ्गाव
अररङ्गाम
 

लुङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अररङ्गत
अररङ्गेताम्
अररङ्गन्त
मध्यम
अररङ्गथाः
अररङ्गेथाम्
अररङ्गध्वम्
उत्तम
अररङ्गे
अररङ्गावहि
अररङ्गामहि
 

लृङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अरङ्गयिष्यत् / अरङ्गयिष्यद्
अरङ्गयिष्यताम्
अरङ्गयिष्यन्
मध्यम
अरङ्गयिष्यः
अरङ्गयिष्यतम्
अरङ्गयिष्यत
उत्तम
अरङ्गयिष्यम्
अरङ्गयिष्याव
अरङ्गयिष्याम
 

लृङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अरङ्गयिष्यत
अरङ्गयिष्येताम्
अरङ्गयिष्यन्त
मध्यम
अरङ्गयिष्यथाः
अरङ्गयिष्येथाम्
अरङ्गयिष्यध्वम्
उत्तम
अरङ्गयिष्ये
अरङ्गयिष्यावहि
अरङ्गयिष्यामहि