रङ्ग् धातुरूपाणि - रङ्गँ गतौ - चुरादिः - कर्तरि प्रयोगः लृट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
रङ्गयिष्यते
रङ्गयिष्येते
रङ्गयिष्यन्ते
मध्यम
रङ्गयिष्यसे
रङ्गयिष्येथे
रङ्गयिष्यध्वे
उत्तम
रङ्गयिष्ये
रङ्गयिष्यावहे
रङ्गयिष्यामहे