रङ्ग् धातुरूपाणि - रङ्गँ गतौ - चुरादिः - कर्तरि प्रयोगः लृङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अरङ्गयिष्यत
अरङ्गयिष्येताम्
अरङ्गयिष्यन्त
मध्यम
अरङ्गयिष्यथाः
अरङ्गयिष्येथाम्
अरङ्गयिष्यध्वम्
उत्तम
अरङ्गयिष्ये
अरङ्गयिष्यावहि
अरङ्गयिष्यामहि