रङ्ग् धातुरूपाणि - रङ्गँ गतौ - चुरादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
रङ्गयिषीष्ट
रङ्गयिषीयास्ताम्
रङ्गयिषीरन्
मध्यम
रङ्गयिषीष्ठाः
रङ्गयिषीयास्थाम्
रङ्गयिषीढ्वम् / रङ्गयिषीध्वम्
उत्तम
रङ्गयिषीय
रङ्गयिषीवहि
रङ्गयिषीमहि