यु धातुरूपाणि - यु मिश्रेणेऽभिश्रणे च - अदादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
यौति
युतः
युवन्ति
मध्यम
यौषि
युथः
युथ
उत्तम
यौमि
युवः
युमः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
युयाव
युयुवतुः
युयुवुः
मध्यम
युयविथ
युयुवथुः
युयुव
उत्तम
युयव / युयाव
युयुविव
युयुविम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
यविता
यवितारौ
यवितारः
मध्यम
यवितासि
यवितास्थः
यवितास्थ
उत्तम
यवितास्मि
यवितास्वः
यवितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
यविष्यति
यविष्यतः
यविष्यन्ति
मध्यम
यविष्यसि
यविष्यथः
यविष्यथ
उत्तम
यविष्यामि
यविष्यावः
यविष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
युतात् / युताद् / यौतु
युताम्
युवन्तु
मध्यम
युतात् / युताद् / युहि
युतम्
युत
उत्तम
यवानि
यवाव
यवाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अयौत् / अयौद्
अयुताम्
अयुवन्
मध्यम
अयौः
अयुतम्
अयुत
उत्तम
अयवम्
अयुव
अयुम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
युयात् / युयाद्
युयाताम्
युयुः
मध्यम
युयाः
युयातम्
युयात
उत्तम
युयाम्
युयाव
युयाम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
यूयात् / यूयाद्
यूयास्ताम्
यूयासुः
मध्यम
यूयाः
यूयास्तम्
यूयास्त
उत्तम
यूयासम्
यूयास्व
यूयास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अयावीत् / अयावीद्
अयाविष्टाम्
अयाविषुः
मध्यम
अयावीः
अयाविष्टम्
अयाविष्ट
उत्तम
अयाविषम्
अयाविष्व
अयाविष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अयविष्यत् / अयविष्यद्
अयविष्यताम्
अयविष्यन्
मध्यम
अयविष्यः
अयविष्यतम्
अयविष्यत
उत्तम
अयविष्यम्
अयविष्याव
अयविष्याम