यस् धातुरूपाणि - यसुँ प्रयत्ने - दिवादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
यस्यति / यसति
यस्यतः / यसतः
यस्यन्ति / यसन्ति
मध्यम
यस्यसि / यससि
यस्यथः / यसथः
यस्यथ / यसथ
उत्तम
यस्यामि / यसामि
यस्यावः / यसावः
यस्यामः / यसामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
ययास
येसतुः
येसुः
मध्यम
येसिथ
येसथुः
येस
उत्तम
ययस / ययास
येसिव
येसिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
यसिता
यसितारौ
यसितारः
मध्यम
यसितासि
यसितास्थः
यसितास्थ
उत्तम
यसितास्मि
यसितास्वः
यसितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
यसिष्यति
यसिष्यतः
यसिष्यन्ति
मध्यम
यसिष्यसि
यसिष्यथः
यसिष्यथ
उत्तम
यसिष्यामि
यसिष्यावः
यसिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
यस्यतात् / यस्यताद् / यसतात् / यसताद् / यस्यतु / यसतु
यस्यताम् / यसताम्
यस्यन्तु / यसन्तु
मध्यम
यस्यतात् / यस्यताद् / यसतात् / यसताद् / यस्य / यस
यस्यतम् / यसतम्
यस्यत / यसत
उत्तम
यस्यानि / यसानि
यस्याव / यसाव
यस्याम / यसाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अयस्यत् / अयस्यद् / अयसत् / अयसद्
अयस्यताम् / अयसताम्
अयस्यन् / अयसन्
मध्यम
अयस्यः / अयसः
अयस्यतम् / अयसतम्
अयस्यत / अयसत
उत्तम
अयस्यम् / अयसम्
अयस्याव / अयसाव
अयस्याम / अयसाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
यस्येत् / यस्येद् / यसेत् / यसेद्
यस्येताम् / यसेताम्
यस्येयुः / यसेयुः
मध्यम
यस्येः / यसेः
यस्येतम् / यसेतम्
यस्येत / यसेत
उत्तम
यस्येयम् / यसेयम्
यस्येव / यसेव
यस्येम / यसेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
यस्यात् / यस्याद्
यस्यास्ताम्
यस्यासुः
मध्यम
यस्याः
यस्यास्तम्
यस्यास्त
उत्तम
यस्यासम्
यस्यास्व
यस्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अयसत् / अयसद्
अयसताम्
अयसन्
मध्यम
अयसः
अयसतम्
अयसत
उत्तम
अयसम्
अयसाव
अयसाम
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अयसिष्यत् / अयसिष्यद्
अयसिष्यताम्
अयसिष्यन्
मध्यम
अयसिष्यः
अयसिष्यतम्
अयसिष्यत
उत्तम
अयसिष्यम्
अयसिष्याव
अयसिष्याम