यम् धातुरूपाणि

यमँ उपरमे यमोऽपरिवेषणे न मित् १९५३ - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्

 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
यच्छति
यच्छतः
यच्छन्ति
मध्यम
यच्छसि
यच्छथः
यच्छथ
उत्तम
यच्छामि
यच्छावः
यच्छामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
ययाम
येमतुः
येमुः
मध्यम
येमिथ / ययन्थ
येमथुः
येम
उत्तम
ययम / ययाम
येमिव
येमिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
यन्ता
यन्तारौ
यन्तारः
मध्यम
यन्तासि
यन्तास्थः
यन्तास्थ
उत्तम
यन्तास्मि
यन्तास्वः
यन्तास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
यंस्यति
यंस्यतः
यंस्यन्ति
मध्यम
यंस्यसि
यंस्यथः
यंस्यथ
उत्तम
यंस्यामि
यंस्यावः
यंस्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
यच्छतात् / यच्छताद् / यच्छतु
यच्छताम्
यच्छन्तु
मध्यम
यच्छतात् / यच्छताद् / यच्छ
यच्छतम्
यच्छत
उत्तम
यच्छानि
यच्छाव
यच्छाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अयच्छत् / अयच्छद्
अयच्छताम्
अयच्छन्
मध्यम
अयच्छः
अयच्छतम्
अयच्छत
उत्तम
अयच्छम्
अयच्छाव
अयच्छाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
यच्छेत् / यच्छेद्
यच्छेताम्
यच्छेयुः
मध्यम
यच्छेः
यच्छेतम्
यच्छेत
उत्तम
यच्छेयम्
यच्छेव
यच्छेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
यम्यात् / यम्याद्
यम्यास्ताम्
यम्यासुः
मध्यम
यम्याः
यम्यास्तम्
यम्यास्त
उत्तम
यम्यासम्
यम्यास्व
यम्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अयंसीत् / अयंसीद्
अयंसिष्टाम्
अयंसिषुः
मध्यम
अयंसीः
अयंसिष्टम्
अयंसिष्ट
उत्तम
अयंसिषम्
अयंसिष्व
अयंसिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अयंस्यत् / अयंस्यद्
अयंस्यताम्
अयंस्यन्
मध्यम
अयंस्यः
अयंस्यतम्
अयंस्यत
उत्तम
अयंस्यम्
अयंस्याव
अयंस्याम